मध्य प्रदेश स्कूल शिक्षा विभाग की कक्षा 10 वीं की त्रैमासिक परीक्षा आगामी 28 अगस्त से प्रारम्भ हो रही है I कक्षा 10 संस्कृत की परीक्षा हेतु ब्लू प्रिंट / प्रश्न बैंक भी जारी किया गया है . त्रैमासिक परीक्षा हेतु टाइम टेबल जारी किया जा चुका है कक्षा 10 संस्कृत की परीक्षा हेतु सिलेबस शैक्षणिक केलेंडर अनुसार अगस्त माह तक के पाठ्यक्रम पर आधारित होगा I

त्रैमासिक परीक्षा 2025 : कक्षा 10 संस्कृत सिलेबस
प्रथम खंड -शुचि पर्यावरणम
बुद्धिबलवती सदा
शिशुलालनम्
जननी तुल्य वत्सला
सुभाषतानि
सौहार्द प्रकृते शोभा
व्याकरण विथि: प्रथम खंड वर्ण विचार
संज्ञा एवं परिभाषा प्रकरणएम्
संधि संक्षिप्त रूपेंण
पाठगत – व्याकरणम्
संधि भेद :
शब्द रूप- सामान्य परिचय
धातुरूपाणि : सामान्य परिचय
अपठित गद्यांश एवं पाठगत व्याकरणम्
उपसर्ग:
अव्यय:
प्रयत्ना
निबंधलेखनम पत्रलेखनम् च
पाठगत व्याकरणम्
त्रैमासिक परीक्षा 2025 : कक्षा 10 संस्कृत प्रश्नपत्र प्रारूप
MP Board के कक्षा 10 के संस्कृत विषय के प्रश्न पत्र प्रारूप को समझते हैं –
कक्षा 10 सामाजिक विज्ञान (Social Science) में 30 अंक के वस्तुनिष्ठ प्रश्न पूंछे जाएंगे.
वस्तुनिष्ठ प्रश्न मुख्यतः 5 प्रकार से पूंछे जाते है
1 .सही विकल्प चुनिए 6
2. एक शब्द / वाक्य में उत्तर लिखिए 6
3 . रिक्त स्थान की पूर्ति कीजिये 6
4 सही जोड़ी मिलाइए 6
5. शुद्ध वाक्य लिखिए 6
इसके अतिरिक्त 2 अंक के 12 प्रश्न , 3 अंक के 3 प्रश्न व् 4 अंक के 3 प्रश्न त्रैमासिक परीक्षा में पूंछे जायेंगे
त्रैमासिक परीक्षा 2025 : कक्षा 10 संस्कृत मॉडल / प्रैक्टिस पेपर
मॉडल प्रश्न पत्र / प्रैक्टिस प्रश्न पत्र
विषय: सामजिक विज्ञान (Social Science)
कक्षा : 10 वीं
समय-3.00 घण्टे पूर्णांक-75
निर्देषः-1. सर्वे प्रश्ना : अनिवार्या : सन्ति
2.प्रश्नान्म सम्मुखे अन्का: प्रदत्ता:I
3. सर्वेषां प्रश्नानामउत्तराणी संस्कृत भाषायाम देयानि
प्रश्न 1. उचित विकल्प चित्वा लिखत – 1×6 =6
i. फल शब्दस्य प्रथमा विभक्तेः: बहुवचनम् रूपम् अस्ति–
(अ) फलानि (ब) फलम् (स) फले (द) फलात्
II. बालिका शब्दस्य चतुथी विभक्ते: रुपम् अस्ति–
(A) बालिकायै (B) बालिकया (C) बालिकाम (द) बालिकाय:
III. रमायाम्’ पदे विभभक्ति: अस्ति– ?
A. तृतीया B. द्वितीया C. सप्तमी D. षष्ठी
iv. आँखों पर पट्टी बांधे हुए और तराजू लिए हुए महिला किस बात का प्रतीक है –
(अ) न्याय (ब) स्वतंत्रता (स) शान्ति (द) साक्षरता
v. त्वं प्रतिदिनम कुत्र गच्छ्सि ’ इत्यत्र अव्ययम् अस्ति– ?
(अ) त्वम् (ब) कुत्र (स) प्रतिदिनम (द) गच्छ्सि
vi. अधोलिखितेषु स्त्रीणलङ्गशब्दरूपं न अस्ति–
(अ) रमा (ब) लता (स) बालिका (द) राम
प्रश्न.2. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- – 1×6 =6
i. द्विगु-समासस्य उदाहरणम ……….. अस्ति। ( रोगमुक्त:/ त्रिभुवनम )
ii. त्रिभुवन ’पदे समास:……….. अस्ति। ( तत्पुरुष:/ द्विगु )
iii. ‘चन्द्रशेखर:’पदे समास:……….. अस्ति। द्वंद्व: / बहुब्रीहि : )
iv सूयोदय:’ पदे…….……….. संधि :अस्ति। ( दीर्घ संधि :/ गुण संधि: )
v. नम: + ते संधियुक्तपदं …….………..भवति । ( नमस्ते / नमते )
vi. यण सन्धे:’ उदाहरणम …….……….. अस्ति। ( महोत्सव :/ इत्यादि )
प्रश्न 3. उचितं युग्ममेलनम कुरुत — 1×6 =6
“अ” | “ब” |
भवति | वि |
पश्यति | पश्यामि |
प्राचार्य : | पठति |
पठ् धातो: | प्र: |
उत्तमपुरुष: | दृश् धातो: |
विजययते | भूधातो: |
प्रश्न.4. एक पदेन उत्तरम् लिखत —। 1×6 =6
i. वृषभ : कुत्र पपात?
ii. अत्र जीवितं कीद्र्श्य जातम ?
iii. ‘कृतवान’ इत्यस्मिन पदे प्रत्यय: अस्ति ?
iv. गुणीं कि वेत्ति ? ?
v. ‘हसन ‘ इत्यस्मिन पदे प्रत्यय: अस्ति ?
vi. सर्वदा सर्वकार्येषु का बलवती ?
प्रश्न.5. शुद्ध वाक्यानां समसम् ‘आम्’ अशुद्ध वाक्यानां समझं न इति लिखत– 1×6 =6
i ‘आम्रम्’ पदस्य पर्यायपदं रसालम् अस्ति।
ii.‘सुलभ:’ पदस्य विलोमपदं दुर्लभ: अस्ति।
iii. ‘अतिदीर्घ : प्रवास:’इत्यत्र प्रवास: विशेष्यपदम् अस्ति।
iv. ‘क्रुद्ध: कृषीवल:’इत्यत्र क्रुद्ध: विशेष्यपदम् नास्ति।
v. ‘सुलभ:’ पदस्य विलोमपदं दुर्लभ: अस्ति।
vi.‘शीघ्रम्’ पदस्य पर्यायपदं सत्वरम् नास्ति।
अधोलिखितं प्रश्नानाम् उत्तराणी संस्कृतभाषायाम् लिखत –
प्रश्न.6. कस्मात् कारणात् महानगरेषु संसरणम् कठिनं वर्तते ? (2)
अथवा
अस्माकं पर्यावण किम् किम् दूषितम् अस्ति?
प्रश्न7. मातुुः अधिका कृपा कस्मिन् भवति ? (2)
अथवा
लोके महतो भयात् कुः मुच्यते ?
प्रश्न 8. वसन्तस्य गुण कुः जानाति। (2)
अथवा
इन्द्रुः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किम् कृतवान् ?
प्रश्न 9. नि:संशयं क: कृतान्त: मन्यते ? (2)
अथवा
कवि: किमर्थ प्रकृते: शरणम् इच्छति ?
प्रश्न 10. अन्ते प्रकृतिमाता प्रणिश्य सर्वप्रथमं किम् वदति ? (2)
अथवा
नराणाम प्रथम : शत्रु: क 😕
प्रश्न 11. अधोलिखितानि वाक्यानि कः कं प्रति कथयति – ( कोऽपि द्वौ ) (2)
(i) विरम विरम आत्मश्लाघाया।
(ii)गच्छ वत्से ! सर्व भद्रं जायते।
(iii) जानाम्यहं तस्य नामधेयम्।
प्रश्न.12. रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणम कुरुत – ( कोऽपि द्वौ ) (2)
(i) महानगरेषु वाहनानाम् अनन्ता: पङ्क्तय: धावन्ति।
(ii) तत्र राजसिंहो नाम राजपुत्र: वसति स्म |
(iii) गज: वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
प्रश्न.13 प्रश्नपत्रे समार्तान् श्लोकान् विहाय स्वपाठ्यपुिकात् एकम् शुभाषितम लिखत – (2)
प्रश्न 14. वाच्य परिवर्तंनम कुरुत ( कोऽपि द्वौ ) (2)
i) राम : गृहम गच्छति (कर्म वाचये )
(ii) गणेश: क्रीडति ( भाव वाच्ये )
(iii) तेंन गृहम गम्यते ( कर्त्यवाचये )
iv . स : रोटिकां खादति ( कर्म वाच्ये )
प्रश्न 15. अधोलिखतेषु अशुद्धिाक्येषु शुध्धिम कुरुत— ( कोऽपि द्वौ ) (2)
i) त्वं कुत्र गच्छति
(ii) श्री गणेशं नम :
(iii) रमा नृत्यम करोमि
iv . श्री गुरुम नम :
प्रश्न 16 प्रदत्तैुः शब्दैुः रिक्त स्थानानिपूर्ति कुरुत — ( कोऽपि चत्वार: ) (2)
( सदा :, मेध्यामध्य भक्षक :, स्थितप्रज्ञ :, आत्म्शत्वाधाहीन :, अहिभुक, अहिभुक भृशम यथा सम सम एव , अत्र ,)
i) बक : अविचल : ——इव तिष्ठति I
(ii) काक : —— भवति
(iii) ——– जीवम दुर्वह्म अस्ति I
iv . मयूर : ———इति नमानS पि ज्ञायते I
v . सर्वेषआमेव ——–महत्वं विद्यते ————–I
प्रश्न 17 . प्रदत्तिाक्यै: घटनाक्रमानुसारं लिखत — (2)
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) प्रत्युत्पन्नमतिः सा शृगाल आक्षिपन्ती उवाच।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याघ्र अपश्यत्।
(ङ) व्याघ्र दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यत।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(छ) त्वं व्याघ्रत्रयं आनयितुं’ प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्ध शृगालकः व्याघ्रः पुनः पलायितः।
प्रश्न18 . अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत 3
अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म । एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता । मार्गे गहनकानने सा एकं व्याघ्रं ददर्श । सा व्याघ्रमागच्छन्तं दृष्ट्वा धार्ष्ट्यात् पुत्रौ चपेटया प्रहृत्य जगाद – “कथमेकैकशो व्याघ्रभक्षणाय
(क) देउलाख्यो ग्रामे क:वसति स्म:
(ख) तस्य भायाा का आसीत् ?
(ग ) सा कं ददर्श ?
अथवा
व्याघ्रः गच्छ,गच्छ जम्बुक! त्वमपि कञिचद् गूढप्रदेशम् । यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकर जीवितो नष्टः शीघ्रं तदग्रतः । – श्रृगालः व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि’ व्याघ्रः प्रत्यक्षमेव मया सात्मपुत्रावेकैकशोमामतुं कलहा चपेट्या प्रहरन्ती दृष्टा। जम्बुक: स्वामिन! यत्रास्ते सा धूर्ता तत्र व्याघ्रः ! तव पुनः तत्र गतस्य सा सम्मुखंपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति ।
क. जम्बुकः व्याघ्रं किम् उक्तवान्?
ख . यन्मानुषादपि विभेषि ” इति क: कं प्रति कथयति
ग . व्याघ्रः जम्बुकं कुत्र गन्तुम् आज्ञापयत्?
प्रश्न 19 . अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – 3
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपु:। नास्त्युद्यमसमो बन्धु: कृत्वा यं नावसीदति ।।
i किंम मनुष्याणाम शरीरस्थो रिपु : ?
ii आलस्यं हि केषां शरीरस्थो महान् रिपु : ?
iii कस्य समो बन्धुुः नास्ति ?
अथवा
गुणी गुणं वेत्ति न वेत्ति निर्गुणः बली बलं वेत्ति न वेत्ति निर्बल:।
पिको वसन्तस्य गुणं न वायस: करी च सिंहस्य बलं न मूषक:॥
i (क) क : गुणम वेत्ति ?
ii बलम क : वेत्ति ?
iii सिंहस्य बलं क : वेत्ति क : न वेत्ति
प्रश्न 20 . अधोलिखितं नाट्यशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – 3
राम: – कथमस्मत्समानाभिजनौ संवृत्तौ? विदूषक: – किं द्वयोरप्येकमेव प्रतिवचनम्
लवः ― भगवान् सहस्त्रदीधितिः।
रामः ― कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः ― किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः ― भ्रातरावावां सोदर्यौ।
रामः ― समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्
लवः ― आवां यमलौ।
रामः ― सम्प्रति युज्यते। किं नामधेयम् ? वन्दनायाम ——
- कौ आवां सोदर्यौ ?
- कथं शरीरसन्निवेशः?
- लव:-आवां कौ?
अथवा
वनस्य दृश्यं समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यति, तदैव एकः वानरः आगत्य तस्य पुच्छं धुनाति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूदित्वा वृक्षमारूढः। तदैव अन्यस्यात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। एवमेव वानराः वारं वारं सिंह तुदन्ति।
प्रश्नाः –
(i) (र्) अपर: वानर: किम करोति ?
(ii) कः सुखेन विश्राम्यति ?
(iii) कः सिंहस्य पुच्छं धुनाति ?
प्रश्न 21. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत– 4
रामायणं मम अभीष्टतमः ग्रन्थः। अस्य लौकिक – काव्यस्य प्रादुर्भावः वैदिकवाङ्गयानन्तरम् अभवत्। रामायणं लौकिक – संस्कृतभाषानिबद्धमयम् आदिकाव्यम् इति कथ्यते। अस्य ग्रन्थस्य रचना आदिकविना कृता। अस्मिन् महाकाव्ये भगवतो रामचन्द्रस्य चरितं वर्णितं वर्तते। अस्मिन् काव्ये सप्तकाण्डानि सन्ति। दशरथनन्दनो रामो मानवतायाः आदर्शभूतः। त्रेतायुगे जातस्य परमादर्शभूतस्य रघुवंशस्य विविधाः कथाः जनैः सावधानतया कथ्यन्ते श्रूयन्ते च। महर्षिणा वाल्मीकिना रघुवंशचूडामणेः श्रीरामभद्रस्य सर्वा कथा रामायणे विलिखित। बालकाण्डतः उत्तरकाण्डावधि: श्रीरामचन्द्रस्य कथा मुनिना रामायणे विलिखिता।
प्रश्ना: –
(i) रामायणस्य रचना केन कृता?
(ii) रामायणे कस्य चरितं वर्णितम् अस्ति?
(iii) रामायणस्य प्रादुर्भाव: कदा अभवत ?
(iv)का: कथा: जनै: सावधानतया श्रूयन्ते ?।
अथवा
“जननी जन्मभूमिश्च स्वर्गादपि गरीयसी । जन्मभूमिः स्वर्गात् उत्कृष्टतरा अस्ति। सा लोकानां शरणदायिनी, विविधखाद्यपदार्थ- प्रदायिनी, सर्वव्यवहाराणां लीलाभूमिः च अस्ति । वैदिकः ऋषि कथयति- माता भूमिः पुत्रोऽहं पृथिव्याः। वयं राष्ट्रभाषां, राष्ट्रियचरित्रं, त्यागभावनां विना राष्ट्रस्य संरक्षणं कर्तुं न पारयामः। परस्परैक्य भावनां विना राष्ट्रः कदापि समृद्धः न भवति। अतः अस्माभिः स्वार्थं परित्यज्य देशस्य देशवासिनां च सेवा सततं करणीया।”
प्रश्नाः (1) जन्मभूमिः कस्मात् गरीयसी ?
(2) ‘माताभूमिः’ इति कः कथयति?
(3) वैदिक: ऋषि: क: कथयति ?
(4) अत: अस्माभि : किमं करणीया ?
प्रश्न 22 . स्वप्राचार्यस्य कृते अवकाशार्थ प्रार्थना-पत्रं संस्कृते लिखत – 4
अथवा
अग्रजस्य विवाहे आमंत्रियुतं स्व मित्रं प्रति पत्रं लिखत
प्रश्न 23 . अधोलिखितेषु एकं विषयं स्वीकृत्य शतशब्देषु (120) संस्कृतभाषायां निबन्धं लिखतः (4)
1. संस्कृतभाषाया: महत्वम्
2 . आस्मांक भारत-देश:
3. पर्यावरणम्
4 . महाकवि : कालिदास:
नोट – आपके लिए यह भी उपयोगी हो सकता है –
- त्रैमासिक परीक्षा 2025 हिंदी कक्षा 10 मॉडल / प्रैक्टिस प्रश्नपत्र
- त्रैमासिक परीक्षा 2025 अंग्रेजी कक्षा 10 मॉडल / प्रैक्टिस प्रश्नपत्र
- त्रैमासिक परीक्षा 2025 विज्ञान कक्षा 10 मॉडल / प्रैक्टिस प्रश्नपत्र
- त्रैमासिक परीक्षा 2025 सामाजिक विज्ञान कक्षा 10 मॉडल / प्रैक्टिस प्रश्नपत्र
- त्रैमासिक परीक्षा 2025 संस्कृत कक्षा 10 मॉडल / प्रैक्टिस प्रश्नपत्र
- त्रैमासिक परीक्षा2025 गणित कक्षा 10 मॉडल / प्रैक्टिस प्रश्नपत्र
कंप्यूटर शिक्षा हेतु – कक्षा 9 वी से 12 वीं के लिए – ICT INDIA ( https://www.youtube.com/channel/UCiQNOB